Original

भीमो वा सूतपुत्रेण स्मरन्वैरं पुरा कृतम् ।सोऽयुध्यत कथं वीरः कर्णेन सह संयुगे ॥ ९ ॥

Segmented

भीमो वा सूतपुत्रेण स्मरन् वैरम् पुरा कृतम् सो ऽयुध्यत कथम् वीरः कर्णेन सह संयुगे

Analysis

Word Lemma Parse
भीमो भीम pos=n,g=m,c=1,n=s
वा वा pos=i
सूतपुत्रेण सूतपुत्र pos=n,g=m,c=3,n=s
स्मरन् स्मृ pos=va,g=m,c=1,n=s,f=part
वैरम् वैर pos=n,g=n,c=2,n=s
पुरा पुरा pos=i
कृतम् कृ pos=va,g=n,c=2,n=s,f=part
सो तद् pos=n,g=m,c=1,n=s
ऽयुध्यत युध् pos=v,p=3,n=s,l=lan
कथम् कथम् pos=i
वीरः वीर pos=n,g=m,c=1,n=s
कर्णेन कर्ण pos=n,g=m,c=3,n=s
सह सह pos=i
संयुगे संयुग pos=n,g=n,c=7,n=s