Original

भ्रातृत्वं दर्शितं पूर्वं घृणी चापि स सूतजः ।कथं भीमेन युयुधे कुन्त्या वाक्यमनुस्मरन् ॥ ८ ॥

Segmented

भ्रातृ-त्वम् दर्शितम् पूर्वम् घृणी च अपि स सूतजः कथम् भीमेन युयुधे कुन्त्या वाक्यम् अनुस्मरन्

Analysis

Word Lemma Parse
भ्रातृ भ्रातृ pos=n,comp=y
त्वम् त्व pos=n,g=n,c=1,n=s
दर्शितम् दर्शय् pos=va,g=n,c=1,n=s,f=part
पूर्वम् पूर्वम् pos=i
घृणी घृणिन् pos=a,g=m,c=1,n=s
pos=i
अपि अपि pos=i
तद् pos=n,g=m,c=1,n=s
सूतजः सूतज pos=n,g=m,c=1,n=s
कथम् कथम् pos=i
भीमेन भीम pos=n,g=m,c=3,n=s
युयुधे युध् pos=v,p=3,n=s,l=lit
कुन्त्या कुन्ती pos=n,g=f,c=6,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
अनुस्मरन् अनुस्मृ pos=va,g=m,c=1,n=s,f=part