Original

यौ तौ समीयतुर्वीरावर्जुनस्य रथं प्रति ।कथं नु तावयुध्येतां सूतपुत्रवृकोदरौ ॥ ७ ॥

Segmented

यौ तौ समीयतुः वीरौ अर्जुनस्य रथम् प्रति कथम् नु तौ अयुध्येताम् सूतपुत्र-वृकोदरौ

Analysis

Word Lemma Parse
यौ यद् pos=n,g=m,c=1,n=d
तौ तद् pos=n,g=m,c=1,n=d
समीयतुः समि pos=v,p=3,n=d,l=lit
वीरौ वीर pos=n,g=m,c=1,n=d
अर्जुनस्य अर्जुन pos=n,g=m,c=6,n=s
रथम् रथ pos=n,g=m,c=2,n=s
प्रति प्रति pos=i
कथम् कथम् pos=i
नु नु pos=i
तौ तद् pos=n,g=m,c=1,n=d
अयुध्येताम् युध् pos=v,p=3,n=d,l=lan
सूतपुत्र सूतपुत्र pos=n,comp=y
वृकोदरौ वृकोदर pos=n,g=m,c=1,n=d