Original

ब्रह्मण्यं वीर्यसंपन्नं समरेष्वनिवर्तिनम् ।कथं कर्णं युधां श्रेष्ठं भीमोऽयुध्यत संयुगे ॥ ६ ॥

Segmented

ब्रह्मण्यम् वीर्य-सम्पन्नम् समरेषु अनिवर्तिनम् कथम् कर्णम् युधाम् श्रेष्ठम् भीमो ऽयुध्यत संयुगे

Analysis

Word Lemma Parse
ब्रह्मण्यम् ब्रह्मण्य pos=a,g=m,c=2,n=s
वीर्य वीर्य pos=n,comp=y
सम्पन्नम् सम्पद् pos=va,g=m,c=2,n=s,f=part
समरेषु समर pos=n,g=m,c=7,n=p
अनिवर्तिनम् अनिवर्तिन् pos=a,g=m,c=2,n=s
कथम् कथम् pos=i
कर्णम् कर्ण pos=n,g=m,c=2,n=s
युधाम् युध् pos=n,g=m,c=6,n=p
श्रेष्ठम् श्रेष्ठ pos=a,g=m,c=2,n=s
भीमो भीम pos=n,g=m,c=1,n=s
ऽयुध्यत युध् pos=v,p=3,n=s,l=lan
संयुगे संयुग pos=n,g=n,c=7,n=s