Original

स वैकल्यं महत्प्राप्य छिन्नधन्वा शरार्दितः ।तथा पुरुषमानी स प्रत्यपायाद्रथान्तरम् ॥ ५४ ॥

Segmented

स वैकल्यम् महत् प्राप्य छिन्न-धन्वा शर-अर्दितः तथा पुरुष-मानी स प्रत्यपायाद् रथ-अन्तरम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
वैकल्यम् वैकल्य pos=n,g=n,c=2,n=s
महत् महत् pos=a,g=n,c=2,n=s
प्राप्य प्राप् pos=vi
छिन्न छिद् pos=va,comp=y,f=part
धन्वा धन्वन् pos=n,g=m,c=1,n=s
शर शर pos=n,comp=y
अर्दितः अर्दय् pos=va,g=m,c=1,n=s,f=part
तथा तथा pos=i
पुरुष पुरुष pos=n,comp=y
मानी मानिन् pos=a,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
प्रत्यपायाद् प्रत्यपया pos=v,p=3,n=s,l=lun
रथ रथ pos=n,comp=y
अन्तरम् अन्तर pos=a,g=m,c=2,n=s