Original

ते जग्मुर्धरणीं सर्वे कर्णं निर्भिद्य मारिष ।यथा हि जलदं भित्त्वा राजन्सूर्यस्य रश्मयः ॥ ५३ ॥

Segmented

ते जग्मुः धरणीम् सर्वे कर्णम् निर्भिद्य मारिष यथा हि जलदम् भित्त्वा राजन् सूर्यस्य रश्मयः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
जग्मुः गम् pos=v,p=3,n=p,l=lit
धरणीम् धरणी pos=n,g=f,c=2,n=s
सर्वे सर्व pos=n,g=m,c=1,n=p
कर्णम् कर्ण pos=n,g=m,c=2,n=s
निर्भिद्य निर्भिद् pos=vi
मारिष मारिष pos=n,g=m,c=8,n=s
यथा यथा pos=i
हि हि pos=i
जलदम् जलद pos=n,g=m,c=2,n=s
भित्त्वा भिद् pos=vi
राजन् राजन् pos=n,g=m,c=8,n=s
सूर्यस्य सूर्य pos=n,g=m,c=6,n=s
रश्मयः रश्मि pos=n,g=m,c=1,n=p