Original

जघान चतुरश्चाश्वान्सूतं च त्वरितः शरैः ।नाराचैरर्करश्म्याभैः कर्णं विव्याध चोरसि ॥ ५२ ॥

Segmented

जघान चतुरः च अश्वान् सूतम् च त्वरितः शरैः नाराचैः अर्क-रश्मि-आभैः कर्णम् विव्याध च उरसि

Analysis

Word Lemma Parse
जघान हन् pos=v,p=3,n=s,l=lit
चतुरः चतुर् pos=n,g=m,c=2,n=p
pos=i
अश्वान् अश्व pos=n,g=m,c=2,n=p
सूतम् सूत pos=n,g=m,c=2,n=s
pos=i
त्वरितः त्वर् pos=va,g=m,c=1,n=s,f=part
शरैः शर pos=n,g=m,c=3,n=p
नाराचैः नाराच pos=n,g=m,c=3,n=p
अर्क अर्क pos=n,comp=y
रश्मि रश्मि pos=n,comp=y
आभैः आभ pos=a,g=m,c=3,n=p
कर्णम् कर्ण pos=n,g=m,c=2,n=s
विव्याध व्यध् pos=v,p=3,n=s,l=lit
pos=i
उरसि उरस् pos=n,g=n,c=7,n=s