Original

भयान्न शेते सततं चिन्तयन्वै महारथम् ।तं कथं सूतपुत्रं हि भीमोऽयुध्यत संयुगे ॥ ५ ॥

Segmented

भयात् न शेते सततम् चिन्तयन् वै महा-रथम् तम् कथम् सूतपुत्रम् हि भीमो ऽयुध्यत संयुगे

Analysis

Word Lemma Parse
भयात् भय pos=n,g=n,c=5,n=s
pos=i
शेते शी pos=v,p=3,n=s,l=lat
सततम् सततम् pos=i
चिन्तयन् चिन्तय् pos=va,g=m,c=1,n=s,f=part
वै वै pos=i
महा महत् pos=a,comp=y
रथम् रथ pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
कथम् कथम् pos=i
सूतपुत्रम् सूतपुत्र pos=n,g=m,c=2,n=s
हि हि pos=i
भीमो भीम pos=n,g=m,c=1,n=s
ऽयुध्यत युध् pos=v,p=3,n=s,l=lan
संयुगे संयुग pos=n,g=n,c=7,n=s