Original

तत्तु भीमो महाराज कर्णस्य चरितं रणे ।नामृष्यत महेष्वासः क्रोधादुद्वृत्य चक्षुषी ॥ ४८ ॥

Segmented

तत् तु भीमो महा-राज कर्णस्य चरितम् रणे न अमृष्यत महा-इष्वासः क्रोधाद् उद्वृत्य चक्षुषी

Analysis

Word Lemma Parse
तत् तद् pos=n,g=n,c=2,n=s
तु तु pos=i
भीमो भीम pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
कर्णस्य कर्ण pos=n,g=m,c=6,n=s
चरितम् चरित pos=n,g=n,c=2,n=s
रणे रण pos=n,g=m,c=7,n=s
pos=i
अमृष्यत मृष् pos=v,p=3,n=s,l=lan
महा महत् pos=a,comp=y
इष्वासः इष्वास pos=n,g=m,c=1,n=s
क्रोधाद् क्रोध pos=n,g=m,c=5,n=s
उद्वृत्य उद्वृत् pos=vi
चक्षुषी चक्षुस् pos=n,g=n,c=2,n=d