Original

रुधिरोक्षितसर्वाङ्गो भीमसेनो व्यरोचत ।तपनीयनिभैः पुष्पैः पलाश इव कानने ॥ ४७ ॥

Segmented

रुधिर-उक्ः-सर्व-अङ्गः भीमसेनो व्यरोचत तपनीय-निभैः पुष्पैः पलाश इव कानने

Analysis

Word Lemma Parse
रुधिर रुधिर pos=n,comp=y
उक्ः उक्ष् pos=va,comp=y,f=part
सर्व सर्व pos=n,comp=y
अङ्गः अङ्ग pos=n,g=m,c=1,n=s
भीमसेनो भीमसेन pos=n,g=m,c=1,n=s
व्यरोचत विरुच् pos=v,p=3,n=s,l=lan
तपनीय तपनीय pos=n,comp=y
निभैः निभ pos=a,g=n,c=3,n=p
पुष्पैः पुष्प pos=n,g=n,c=3,n=p
पलाश पलाश pos=n,g=m,c=1,n=s
इव इव pos=i
कानने कानन pos=n,g=n,c=7,n=s