Original

हेमपुङ्खाञ्शिलाधौतान्कर्णचापच्युताञ्शरान् ।दधार समरे वीरः स्वरश्मीनिव भास्करः ॥ ४६ ॥

Segmented

हेम-पुङ्खान् शिला-धौतान् कर्ण-चाप-च्युतान् शरान् दधार समरे वीरः स्व-रश्मीन् इव भास्करः

Analysis

Word Lemma Parse
हेम हेमन् pos=n,comp=y
पुङ्खान् पुङ्ख pos=n,g=m,c=2,n=p
शिला शिला pos=n,comp=y
धौतान् धाव् pos=va,g=m,c=2,n=p,f=part
कर्ण कर्ण pos=n,comp=y
चाप चाप pos=n,comp=y
च्युतान् च्यु pos=va,g=m,c=2,n=p,f=part
शरान् शर pos=n,g=m,c=2,n=p
दधार धृ pos=v,p=3,n=s,l=lit
समरे समर pos=n,g=n,c=7,n=s
वीरः वीर pos=n,g=m,c=1,n=s
स्व स्व pos=a,comp=y
रश्मीन् रश्मि pos=n,g=m,c=2,n=p
इव इव pos=i
भास्करः भास्कर pos=n,g=m,c=1,n=s