Original

तत्र भारत भीमं तु दृष्टवन्तः स्म सायकैः ।समाचिततनुं संख्ये श्वाविधं शललैरिव ॥ ४५ ॥

Segmented

तत्र भारत भीमम् तु दृष्टवन्तः स्म सायकैः समाचि-तनुम् संख्ये श्वाविधम् शललैः इव

Analysis

Word Lemma Parse
तत्र तत्र pos=i
भारत भारत pos=n,g=m,c=8,n=s
भीमम् भीम pos=n,g=m,c=2,n=s
तु तु pos=i
दृष्टवन्तः दृश् pos=va,g=m,c=1,n=p,f=part
स्म स्म pos=i
सायकैः सायक pos=n,g=m,c=3,n=p
समाचि समाचि pos=va,comp=y,f=part
तनुम् तनु pos=n,g=m,c=2,n=s
संख्ये संख्य pos=n,g=n,c=7,n=s
श्वाविधम् श्वाविध् pos=n,g=m,c=2,n=s
शललैः शलल pos=n,g=n,c=3,n=p
इव इव pos=i