Original

कर्णस्तु रथिनां श्रेष्ठश्छाद्यमानः समन्ततः ।राजन्व्यसृजदुग्राणि शरवर्षाणि संयुगे ॥ ४२ ॥

Segmented

कर्णः तु रथिनाम् श्रेष्ठः छादय् समन्ततः राजन् व्यसृजद् उग्राणि शर-वर्षाणि संयुगे

Analysis

Word Lemma Parse
कर्णः कर्ण pos=n,g=m,c=1,n=s
तु तु pos=i
रथिनाम् रथिन् pos=n,g=m,c=6,n=p
श्रेष्ठः श्रेष्ठ pos=a,g=m,c=1,n=s
छादय् छादय् pos=va,g=m,c=1,n=s,f=part
समन्ततः समन्ततः pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
व्यसृजद् विसृज् pos=v,p=3,n=s,l=lan
उग्राणि उग्र pos=a,g=n,c=2,n=p
शर शर pos=n,comp=y
वर्षाणि वर्ष pos=n,g=n,c=2,n=p
संयुगे संयुग pos=n,g=n,c=7,n=s