Original

हेमपुङ्खा महाराज भीमसेनधनुश्च्युताः ।अभ्यद्रवंस्ते राधेयं वृकाः क्षुद्रमृगं यथा ॥ ४१ ॥

Segmented

हेम-पुङ्खाः महा-राज भीमसेन-धनुः-च्युताः अभ्यद्रवन् ते राधेयम् वृकाः क्षुद्र-मृगम् यथा

Analysis

Word Lemma Parse
हेम हेमन् pos=n,comp=y
पुङ्खाः पुङ्ख pos=n,g=m,c=1,n=p
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
भीमसेन भीमसेन pos=n,comp=y
धनुः धनुस् pos=n,comp=y
च्युताः च्यु pos=va,g=m,c=1,n=p,f=part
अभ्यद्रवन् अभिद्रु pos=v,p=3,n=p,l=lan
ते तद् pos=n,g=m,c=1,n=p
राधेयम् राधेय pos=n,g=m,c=2,n=s
वृकाः वृक pos=n,g=m,c=1,n=p
क्षुद्र क्षुद्र pos=a,comp=y
मृगम् मृग pos=n,g=m,c=2,n=s
यथा यथा pos=i