Original

ते शराः प्रेषिता राजन्भीमसेनेन संयुगे ।निपेतुः सर्वतो भीमाः कूजन्त इव पक्षिणः ॥ ४० ॥

Segmented

ते शराः प्रेषिता राजन् भीमसेनेन संयुगे निपेतुः सर्वतो भीमाः कूजन्त इव पक्षिणः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
शराः शर pos=n,g=m,c=1,n=p
प्रेषिता प्रेषय् pos=va,g=m,c=1,n=p,f=part
राजन् राजन् pos=n,g=m,c=8,n=s
भीमसेनेन भीमसेन pos=n,g=m,c=3,n=s
संयुगे संयुग pos=n,g=n,c=7,n=s
निपेतुः निपत् pos=v,p=3,n=p,l=lit
सर्वतो सर्वतस् pos=i
भीमाः भीम pos=a,g=m,c=1,n=p
कूजन्त कूज् pos=va,g=m,c=1,n=p,f=part
इव इव pos=i
पक्षिणः पक्षिन् pos=n,g=m,c=1,n=p