Original

भीष्मद्रोणावतिक्रम्य धर्मपुत्रो युधिष्ठिरः ।नान्यतो भयमादत्त विना कर्णं धनुर्धरम् ॥ ४ ॥

Segmented

भीष्म-द्रोणौ अतिक्रम्य धर्मपुत्रो युधिष्ठिरः न अन्यतस् भयम् आदत्त विना कर्णम् धनुर्धरम्

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,comp=y
द्रोणौ द्रोण pos=n,g=m,c=2,n=d
अतिक्रम्य अतिक्रम् pos=vi
धर्मपुत्रो धर्मपुत्र pos=n,g=m,c=1,n=s
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s
pos=i
अन्यतस् अन्यतस् pos=i
भयम् भय pos=n,g=n,c=2,n=s
आदत्त आदा pos=v,p=3,n=s,l=lan
विना विना pos=i
कर्णम् कर्ण pos=n,g=m,c=2,n=s
धनुर्धरम् धनुर्धर pos=n,g=m,c=2,n=s