Original

तं भीमसेनो नामृष्यदवमानममर्षणः ।स तस्मै व्यसृजत्तूर्णं शरवर्षममित्रजित् ॥ ३९ ॥

Segmented

तम् भीमसेनो न अमृष्यत् अवमानम् अमर्षणः स तस्मै व्यसृजत् तूर्णम् शर-वर्षम् अमित्र-जित्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
भीमसेनो भीमसेन pos=n,g=m,c=1,n=s
pos=i
अमृष्यत् मृष् pos=v,p=3,n=s,l=lan
अवमानम् अवमान pos=n,g=m,c=2,n=s
अमर्षणः अमर्षण pos=a,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
तस्मै तद् pos=n,g=m,c=4,n=s
व्यसृजत् विसृज् pos=v,p=3,n=s,l=lan
तूर्णम् तूर्णम् pos=i
शर शर pos=n,comp=y
वर्षम् वर्ष pos=n,g=m,c=2,n=s
अमित्र अमित्र pos=n,comp=y
जित् जित् pos=a,g=m,c=1,n=s