Original

अयत्नेनैव तं कर्णः शरैरुप समाकिरत् ।भीमसेनं महाबाहुं सैन्धवस्य वधैषिणम् ॥ ३७ ॥

Segmented

अयत्नेन एव तम् कर्णः शरैः उपसमाकिरत् भीमसेनम् महा-बाहुम् सैन्धवस्य वध-एषिनम्

Analysis

Word Lemma Parse
अयत्नेन अयत्न pos=n,g=m,c=3,n=s
एव एव pos=i
तम् तद् pos=n,g=m,c=2,n=s
कर्णः कर्ण pos=n,g=m,c=1,n=s
शरैः शर pos=n,g=m,c=3,n=p
उपसमाकिरत् उपसमाकृ pos=v,p=3,n=s,l=lan
भीमसेनम् भीमसेन pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
बाहुम् बाहु pos=n,g=m,c=2,n=s
सैन्धवस्य सैन्धव pos=n,g=m,c=6,n=s
वध वध pos=n,comp=y
एषिनम् एषिन् pos=a,g=m,c=2,n=s