Original

ततोऽचिन्त्य महावेगान्कर्णकार्मुकनिःसृतान् ।समाश्लिष्यदसंभ्रान्तः सूतपुत्रं वृकोदरः ॥ ३४ ॥

Segmented

ततो ऽचिन्त्य महा-वेगान् कर्ण-कार्मुक-निःसृतान् समाश्लिष्यद् असंभ्रान्तः सूतपुत्रम् वृकोदरः

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽचिन्त्य अचिन्त्य pos=i
महा महत् pos=a,comp=y
वेगान् वेग pos=n,g=m,c=2,n=p
कर्ण कर्ण pos=n,comp=y
कार्मुक कार्मुक pos=n,comp=y
निःसृतान् निःसृ pos=va,g=m,c=2,n=p,f=part
समाश्लिष्यद् समाश्लिष् pos=v,p=3,n=s,l=lan
असंभ्रान्तः असम्भ्रान्त pos=a,g=m,c=1,n=s
सूतपुत्रम् सूतपुत्र pos=n,g=m,c=2,n=s
वृकोदरः वृकोदर pos=n,g=m,c=1,n=s