Original

तस्य कर्णश्चतुःषष्ट्या व्यधमत्कवचं दृढम् ।क्रुद्धश्चाप्यहनत्पार्श्वे नाराचैर्मर्मभेदिभिः ॥ ३३ ॥

Segmented

तस्य कर्णः चतुःषष्ट्या व्यधमत् कवचम् दृढम् क्रुद्धः च अपि अहनत् पार्श्वे नाराचैः मर्म-भेदिन्

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
कर्णः कर्ण pos=n,g=m,c=1,n=s
चतुःषष्ट्या चतुःषष्टि pos=n,g=f,c=3,n=s
व्यधमत् विधम् pos=v,p=3,n=s,l=lan
कवचम् कवच pos=n,g=n,c=2,n=s
दृढम् दृढ pos=a,g=n,c=2,n=s
क्रुद्धः क्रुध् pos=va,g=m,c=1,n=s,f=part
pos=i
अपि अपि pos=i
अहनत् हन् pos=v,p=3,n=s,l=lun
पार्श्वे पार्श्व pos=n,g=m,c=7,n=s
नाराचैः नाराच pos=n,g=m,c=3,n=p
मर्म मर्मन् pos=n,comp=y
भेदिन् भेदिन् pos=a,g=m,c=3,n=p