Original

सरथः सध्वजस्तत्र ससूतः पाण्डवस्तदा ।प्राच्छाद्यत महाराज कर्णचापच्युतैः शरैः ॥ ३२ ॥

Segmented

स रथः स ध्वजः तत्र स सूतः पाण्डवः तदा प्राच्छाद्यत महा-राज कर्ण-चाप-च्युतैः शरैः

Analysis

Word Lemma Parse
pos=i
रथः रथ pos=n,g=m,c=1,n=s
pos=i
ध्वजः ध्वज pos=n,g=m,c=1,n=s
तत्र तत्र pos=i
pos=i
सूतः सूत pos=n,g=m,c=1,n=s
पाण्डवः पाण्डव pos=n,g=m,c=1,n=s
तदा तदा pos=i
प्राच्छाद्यत प्रच्छादय् pos=v,p=3,n=s,l=lan
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
कर्ण कर्ण pos=n,comp=y
चाप चाप pos=n,comp=y
च्युतैः च्यु pos=va,g=m,c=3,n=p,f=part
शरैः शर pos=n,g=m,c=3,n=p