Original

ततो बाणमयं जालं भीमसेनरथं प्रति ।कर्णेन विहितं राजन्निमेषार्धाददृश्यत ॥ ३१ ॥

Segmented

ततो बाण-मयम् जालम् भीमसेन-रथम् प्रति कर्णेन विहितम् राजन् निमेष-अर्धात् अदृश्यत

Analysis

Word Lemma Parse
ततो ततस् pos=i
बाण बाण pos=n,comp=y
मयम् मय pos=a,g=n,c=1,n=s
जालम् जाल pos=n,g=n,c=1,n=s
भीमसेन भीमसेन pos=n,comp=y
रथम् रथ pos=n,g=m,c=2,n=s
प्रति प्रति pos=i
कर्णेन कर्ण pos=n,g=m,c=3,n=s
विहितम् विधा pos=va,g=n,c=1,n=s,f=part
राजन् राजन् pos=n,g=m,c=8,n=s
निमेष निमेष pos=n,comp=y
अर्धात् अर्ध pos=n,g=n,c=5,n=s
अदृश्यत दृश् pos=v,p=3,n=s,l=lan