Original

कर्णो जाम्बूनदैर्जालैः संछन्नान्वातरंहसः ।विव्याध तुरगान्वीरः पञ्चभिः पञ्चभिः शरैः ॥ ३० ॥

Segmented

कर्णो जाम्बूनदैः जालैः संछन्नान् वात-रंहस् विव्याध तुरगान् वीरः पञ्चभिः पञ्चभिः शरैः

Analysis

Word Lemma Parse
कर्णो कर्ण pos=n,g=m,c=1,n=s
जाम्बूनदैः जाम्बूनद pos=a,g=n,c=3,n=p
जालैः जाल pos=n,g=n,c=3,n=p
संछन्नान् संछद् pos=va,g=m,c=2,n=p,f=part
वात वात pos=n,comp=y
रंहस् रंहस् pos=n,g=m,c=2,n=p
विव्याध व्यध् pos=v,p=3,n=s,l=lit
तुरगान् तुरग pos=n,g=m,c=2,n=p
वीरः वीर pos=n,g=m,c=1,n=s
पञ्चभिः पञ्चन् pos=n,g=m,c=3,n=p
पञ्चभिः पञ्चन् pos=n,g=m,c=3,n=p
शरैः शर pos=n,g=m,c=3,n=p