Original

भीमो वा सूततनयं प्रत्युद्यातः कथं रणे ।महारथसमाख्यातं पृथिव्यां प्रवरं रथम् ॥ ३ ॥

Segmented

भीमो वा सूततनयम् प्रत्युद्यातः कथम् रणे महा-रथ-समाख्यातम् पृथिव्याम् प्रवरम् रथम्

Analysis

Word Lemma Parse
भीमो भीम pos=n,g=m,c=1,n=s
वा वा pos=i
सूततनयम् सूततनय pos=n,g=m,c=2,n=s
प्रत्युद्यातः प्रत्युद्या pos=va,g=m,c=1,n=s,f=part
कथम् कथम् pos=i
रणे रण pos=n,g=m,c=7,n=s
महा महत् pos=a,comp=y
रथ रथ pos=n,comp=y
समाख्यातम् समाख्या pos=va,g=m,c=2,n=s,f=part
पृथिव्याम् पृथिवी pos=n,g=f,c=7,n=s
प्रवरम् प्रवर pos=a,g=m,c=2,n=s
रथम् रथ pos=n,g=m,c=2,n=s