Original

सूतं तु सूतपुत्रस्य सुपुङ्खैर्निशितैः शरैः ।सुमुक्तैश्चित्रवर्माणं निर्बिभेद त्रिसप्तभिः ॥ २९ ॥

Segmented

सूतम् तु सूतपुत्रस्य सु पुङ्खैः निशितैः शरैः सु मुक्तैः चित्रवर्मानम् निर्बिभेद त्रि-सप्तभिः

Analysis

Word Lemma Parse
सूतम् सूत pos=n,g=m,c=2,n=s
तु तु pos=i
सूतपुत्रस्य सूतपुत्र pos=n,g=m,c=6,n=s
सु सु pos=i
पुङ्खैः पुङ्ख pos=n,g=m,c=3,n=p
निशितैः निशा pos=va,g=m,c=3,n=p,f=part
शरैः शर pos=n,g=m,c=3,n=p
सु सु pos=i
मुक्तैः मुच् pos=va,g=m,c=3,n=p,f=part
चित्रवर्मानम् चित्रवर्मन् pos=n,g=m,c=2,n=s
निर्बिभेद निर्भिद् pos=v,p=3,n=s,l=lit
त्रि त्रि pos=n,comp=y
सप्तभिः सप्तन् pos=n,g=m,c=3,n=p