Original

तं भीमसेनः संप्राप्तं वत्सदन्तैः स्तनान्तरे ।विव्याध बलवान्क्रुद्धस्तोत्त्रैरिव महाद्विपम् ॥ २८ ॥

Segmented

तम् भीमसेनः सम्प्राप्तम् वत्सदन्तैः स्तनान्तरे विव्याध बलवान् क्रुद्धः तोत्त्रैः इव महा-द्विपम्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
भीमसेनः भीमसेन pos=n,g=m,c=1,n=s
सम्प्राप्तम् सम्प्राप् pos=va,g=m,c=2,n=s,f=part
वत्सदन्तैः वत्सदन्त pos=n,g=m,c=3,n=p
स्तनान्तरे स्तनान्तर pos=n,g=n,c=7,n=s
विव्याध व्यध् pos=v,p=3,n=s,l=lit
बलवान् बलवत् pos=a,g=m,c=1,n=s
क्रुद्धः क्रुध् pos=va,g=m,c=1,n=s,f=part
तोत्त्रैः तोत्त्र pos=n,g=m,c=3,n=p
इव इव pos=i
महा महत् pos=a,comp=y
द्विपम् द्विप pos=n,g=m,c=2,n=s