Original

तन्नामृष्यत कौन्तेयः कर्णस्य स्मितमाहवे ।युध्यमानेषु वीरेषु पश्यत्सु च समन्ततः ॥ २७ ॥

Segmented

तत् न अमृष्यत कौन्तेयः कर्णस्य स्मितम् आहवे युध्यमानेषु वीरेषु पश्यत्सु च समन्ततः

Analysis

Word Lemma Parse
तत् तद् pos=n,g=n,c=2,n=s
pos=i
अमृष्यत मृष् pos=v,p=3,n=s,l=lan
कौन्तेयः कौन्तेय pos=n,g=m,c=1,n=s
कर्णस्य कर्ण pos=n,g=m,c=6,n=s
स्मितम् स्मित pos=n,g=n,c=2,n=s
आहवे आहव pos=n,g=m,c=7,n=s
युध्यमानेषु युध् pos=va,g=m,c=7,n=p,f=part
वीरेषु वीर pos=n,g=m,c=7,n=p
पश्यत्सु दृश् pos=va,g=m,c=7,n=p,f=part
pos=i
समन्ततः समन्ततः pos=i