Original

संरम्भेण तु युध्यन्तं भीमसेनं स्मयन्निव ।अभ्यपद्यत राधेयस्तममर्षी वृकोदरम् ॥ २६ ॥

Segmented

संरम्भेण तु युध्यन्तम् भीमसेनम् स्मयन्न् इव अभ्यपद्यत राधेयः तम् अमर्षी वृकोदरम्

Analysis

Word Lemma Parse
संरम्भेण संरम्भ pos=n,g=m,c=3,n=s
तु तु pos=i
युध्यन्तम् युध् pos=va,g=m,c=2,n=s,f=part
भीमसेनम् भीमसेन pos=n,g=m,c=2,n=s
स्मयन्न् स्मि pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
अभ्यपद्यत अभिपद् pos=v,p=3,n=s,l=lan
राधेयः राधेय pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
अमर्षी अमर्षिन् pos=a,g=m,c=1,n=s
वृकोदरम् वृकोदर pos=n,g=m,c=2,n=s