Original

स यथावन्महाराज विद्यया वै सुपूजितः ।आचार्यवन्महेष्वासः कर्णः पर्यचरद्रणे ॥ २५ ॥

Segmented

स यथावत् महा-राज विद्यया वै सु पूजितः आचार्य-वत् महा-इष्वासः कर्णः पर्यचरद् रणे

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
यथावत् यथावत् pos=i
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
विद्यया विद्या pos=n,g=f,c=3,n=s
वै वै pos=i
सु सु pos=i
पूजितः पूजय् pos=va,g=m,c=1,n=s,f=part
आचार्य आचार्य pos=n,comp=y
वत् वत् pos=i
महा महत् pos=a,comp=y
इष्वासः इष्वास pos=n,g=m,c=1,n=s
कर्णः कर्ण pos=n,g=m,c=1,n=s
पर्यचरद् परिचर् pos=v,p=3,n=s,l=lan
रणे रण pos=n,g=m,c=7,n=s