Original

तस्य तानीषुवर्षाणि मत्तद्विरदगामिनः ।सूतपुत्रोऽस्त्रमायाभिरग्रसत्सुमहायशाः ॥ २४ ॥

Segmented

तस्य तानि इषु-वर्षाणि मत्त-द्विरद-गामिनः सूतपुत्रो अस्त्र-मायाभिः अग्रसत् सु महा-यशाः

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
तानि तद् pos=n,g=n,c=2,n=p
इषु इषु pos=n,comp=y
वर्षाणि वर्ष pos=n,g=n,c=2,n=p
मत्त मद् pos=va,comp=y,f=part
द्विरद द्विरद pos=n,comp=y
गामिनः गामिन् pos=a,g=m,c=6,n=s
सूतपुत्रो सूतपुत्र pos=n,g=m,c=1,n=s
अस्त्र अस्त्र pos=n,comp=y
मायाभिः माया pos=n,g=f,c=3,n=p
अग्रसत् ग्रस् pos=v,p=3,n=s,l=lan
सु सु pos=i
महा महत् pos=a,comp=y
यशाः यशस् pos=n,g=m,c=1,n=s