Original

अवक्रगामिभिर्बाणैरभ्यवर्षन्महायसैः ।द्वैरथे दंशितं यत्तं सर्वशस्त्रभृतां वरम् ॥ २१ ॥

Segmented

अवक्र-गामिन् बाणैः अभ्यवर्षत् महा-आयसैः द्वैरथे दंशितम् यत्तम् सर्व-शस्त्रभृताम् वरम्

Analysis

Word Lemma Parse
अवक्र अवक्र pos=a,comp=y
गामिन् गामिन् pos=a,g=m,c=3,n=p
बाणैः बाण pos=n,g=m,c=3,n=p
अभ्यवर्षत् अभिवृष् pos=v,p=3,n=s,l=lan
महा महत् pos=a,comp=y
आयसैः आयस pos=a,g=m,c=3,n=p
द्वैरथे द्वैरथ pos=n,g=n,c=7,n=s
दंशितम् दंशय् pos=va,g=m,c=2,n=s,f=part
यत्तम् यत् pos=va,g=m,c=2,n=s,f=part
सर्व सर्व pos=n,comp=y
शस्त्रभृताम् शस्त्रभृत् pos=n,g=m,c=6,n=p
वरम् वर pos=a,g=m,c=2,n=s