Original

पूर्वं हि निर्जितः कर्णो भीमसेनेन संयुगे ।कथं भूयस्तु राधेयो भीममागान्महारथः ॥ २ ॥

Segmented

पूर्वम् हि निर्जितः कर्णो भीमसेनेन संयुगे कथम् भूयस् तु राधेयो भीमम् आगात् महा-रथः

Analysis

Word Lemma Parse
पूर्वम् पूर्वम् pos=i
हि हि pos=i
निर्जितः निर्जि pos=va,g=m,c=1,n=s,f=part
कर्णो कर्ण pos=n,g=m,c=1,n=s
भीमसेनेन भीमसेन pos=n,g=m,c=3,n=s
संयुगे संयुग pos=n,g=n,c=7,n=s
कथम् कथम् pos=i
भूयस् भूयस् pos=i
तु तु pos=i
राधेयो राधेय pos=n,g=m,c=1,n=s
भीमम् भीम pos=n,g=m,c=2,n=s
आगात् आगा pos=v,p=3,n=s,l=lun
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s