Original

फुल्लता पङ्कजेनेव वक्त्रेणाभ्युत्स्मयन्बली ।आजुहाव रणे यान्तं भीममाधिरथिस्तदा ॥ १९ ॥

Segmented

फुल्ल-ता पङ्कजेन इव वक्त्रेन अभ्युत्स्मि बली आजुहाव रणे यान्तम् भीमम् आधिरथि तदा

Analysis

Word Lemma Parse
फुल्ल फुल्ल pos=a,comp=y
ता ता pos=n,g=f,c=1,n=s
पङ्कजेन पङ्कज pos=n,g=n,c=3,n=s
इव इव pos=i
वक्त्रेन वक्त्र pos=n,g=n,c=3,n=s
अभ्युत्स्मि अभ्युत्स्मि pos=va,g=m,c=1,n=s,f=part
बली बलिन् pos=a,g=m,c=1,n=s
आजुहाव आह्वा pos=v,p=3,n=s,l=lit
रणे रण pos=n,g=m,c=7,n=s
यान्तम् या pos=va,g=m,c=2,n=s,f=part
भीमम् भीम pos=n,g=m,c=2,n=s
आधिरथि आधिरथि pos=n,g=m,c=1,n=s
तदा तदा pos=i