Original

तं प्रयान्तमभिद्रुत्य राधेयः कङ्कपत्रिभिः ।अभ्यवर्षन्महाराज मेघो वृष्ट्येव पर्वतम् ॥ १८ ॥

Segmented

तम् प्रयान्तम् अभिद्रुत्य राधेयः कङ्क-पत्त्रिन् अभ्यवर्षत् महा-राज मेघो वृष्ट्या इव पर्वतम्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
प्रयान्तम् प्रया pos=va,g=m,c=2,n=s,f=part
अभिद्रुत्य अभिद्रु pos=vi
राधेयः राधेय pos=n,g=m,c=1,n=s
कङ्क कङ्क pos=n,comp=y
पत्त्रिन् पत्त्रिन् pos=a,g=m,c=3,n=p
अभ्यवर्षत् अभिवृष् pos=v,p=3,n=s,l=lan
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
मेघो मेघ pos=n,g=m,c=1,n=s
वृष्ट्या वृष्टि pos=n,g=f,c=3,n=s
इव इव pos=i
पर्वतम् पर्वत pos=n,g=m,c=2,n=s