Original

संजय उवाच ।भीमसेनस्तु राधेयमुत्सृज्य रथिनां वरम् ।इयेष गन्तुं यत्रास्तां वीरौ कृष्णधनंजयौ ॥ १७ ॥

Segmented

संजय उवाच भीमसेनः तु राधेयम् उत्सृज्य रथिनाम् वरम् इयेष गन्तुम् यत्र आस्ताम् वीरौ कृष्ण-धनंजयौ

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
भीमसेनः भीमसेन pos=n,g=m,c=1,n=s
तु तु pos=i
राधेयम् राधेय pos=n,g=m,c=2,n=s
उत्सृज्य उत्सृज् pos=vi
रथिनाम् रथिन् pos=n,g=m,c=6,n=p
वरम् वर pos=a,g=m,c=2,n=s
इयेष इष् pos=v,p=3,n=s,l=lit
गन्तुम् गम् pos=vi
यत्र यत्र pos=i
आस्ताम् अस् pos=v,p=3,n=d,l=lan
वीरौ वीर pos=n,g=m,c=1,n=d
कृष्ण कृष्ण pos=n,comp=y
धनंजयौ धनंजय pos=n,g=m,c=1,n=d