Original

यो जातः कुण्डलाभ्यां च कवचेन सहैव च ।तं सूतपुत्रं समरे भीमः कथमयोधयत् ॥ १५ ॥

Segmented

यो जातः कुण्डलाभ्याम् च कवचेन सह एव च तम् सूतपुत्रम् समरे भीमः कथम् अयोधयत्

Analysis

Word Lemma Parse
यो यद् pos=n,g=m,c=1,n=s
जातः जन् pos=va,g=m,c=1,n=s,f=part
कुण्डलाभ्याम् कुण्डल pos=n,g=n,c=3,n=d
pos=i
कवचेन कवच pos=n,g=m,c=3,n=s
सह सह pos=i
एव एव pos=i
pos=i
तम् तद् pos=n,g=m,c=2,n=s
सूतपुत्रम् सूतपुत्र pos=n,g=m,c=2,n=s
समरे समर pos=n,g=n,c=7,n=s
भीमः भीम pos=n,g=m,c=1,n=s
कथम् कथम् pos=i
अयोधयत् योधय् pos=v,p=3,n=s,l=lan