Original

योऽजयत्पृथिवीं सर्वां रथेनैकेन वीर्यवान् ।तं सूततनयं युद्धे कथं भीमो ह्ययोधयत् ॥ १४ ॥

Segmented

यो ऽजयत् पृथिवीम् सर्वाम् रथेन एकेन वीर्यवान् तम् सूततनयम् युद्धे कथम् भीमो हि अयोधयत्

Analysis

Word Lemma Parse
यो यद् pos=n,g=m,c=1,n=s
ऽजयत् जि pos=v,p=3,n=s,l=lan
पृथिवीम् पृथिवी pos=n,g=f,c=2,n=s
सर्वाम् सर्व pos=n,g=f,c=2,n=s
रथेन रथ pos=n,g=m,c=3,n=s
एकेन एक pos=n,g=m,c=3,n=s
वीर्यवान् वीर्यवत् pos=a,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
सूततनयम् सूततनय pos=n,g=m,c=2,n=s
युद्धे युद्ध pos=n,g=n,c=7,n=s
कथम् कथम् pos=i
भीमो भीम pos=n,g=m,c=1,n=s
हि हि pos=i
अयोधयत् योधय् pos=v,p=3,n=s,l=lan