Original

अनेकान्विप्रकारांश्च सूतपुत्रसमुद्भवान् ।स्मरमाणः कथं भीमो युयुधे सूतसूनुना ॥ १३ ॥

Segmented

अनेकान् विप्रकारान् च सूतपुत्र-समुद्भवान् स्मरमाणः कथम् भीमो युयुधे सूतसूनुना

Analysis

Word Lemma Parse
अनेकान् अनेक pos=a,g=m,c=2,n=p
विप्रकारान् विप्रकार pos=n,g=m,c=2,n=p
pos=i
सूतपुत्र सूतपुत्र pos=n,comp=y
समुद्भवान् समुद्भव pos=n,g=m,c=2,n=p
स्मरमाणः स्मृ pos=va,g=m,c=1,n=s,f=part
कथम् कथम् pos=i
भीमो भीम pos=n,g=m,c=1,n=s
युयुधे युध् pos=v,p=3,n=s,l=lit
सूतसूनुना सूतसूनु pos=n,g=m,c=3,n=s