Original

यं समाश्रित्य पुत्रैर्मे कृतं वैरं महारथैः ।तं सूततनयं तात कथं भीमो ह्ययोधयत् ॥ १२ ॥

Segmented

यम् समाश्रित्य पुत्रैः मे कृतम् वैरम् महा-रथैः तम् सूततनयम् तात कथम् भीमो हि अयोधयत्

Analysis

Word Lemma Parse
यम् यद् pos=n,g=m,c=2,n=s
समाश्रित्य समाश्रि pos=vi
पुत्रैः पुत्र pos=n,g=m,c=3,n=p
मे मद् pos=n,g=,c=6,n=s
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
वैरम् वैर pos=n,g=n,c=1,n=s
महा महत् pos=a,comp=y
रथैः रथ pos=n,g=m,c=3,n=p
तम् तद् pos=n,g=m,c=2,n=s
सूततनयम् सूततनय pos=n,g=m,c=2,n=s
तात तात pos=n,g=m,c=8,n=s
कथम् कथम् pos=i
भीमो भीम pos=n,g=m,c=1,n=s
हि हि pos=i
अयोधयत् योधय् pos=v,p=3,n=s,l=lan