Original

जयाशा यत्र मन्दस्य पुत्रस्य मम संयुगे ।स कथं भीमकर्माणं भीमसेनमयुध्यत ॥ ११ ॥

Segmented

जय-आशा यत्र मन्दस्य पुत्रस्य मम संयुगे स कथम् भीम-कर्माणम् भीमसेनम् अयुध्यत

Analysis

Word Lemma Parse
जय जय pos=n,comp=y
आशा आशा pos=n,g=f,c=1,n=s
यत्र यत्र pos=i
मन्दस्य मन्द pos=a,g=m,c=6,n=s
पुत्रस्य पुत्र pos=n,g=m,c=6,n=s
मम मद् pos=n,g=,c=6,n=s
संयुगे संयुग pos=n,g=n,c=7,n=s
तद् pos=n,g=m,c=1,n=s
कथम् कथम् pos=i
भीम भीम pos=a,comp=y
कर्माणम् कर्मन् pos=n,g=m,c=2,n=s
भीमसेनम् भीमसेन pos=n,g=m,c=2,n=s
अयुध्यत युध् pos=v,p=3,n=s,l=lan