Original

धृतराष्ट्र उवाच ।यौ तौ कर्णश्च भीमश्च संप्रयुद्धौ महाबलौ ।अर्जुनस्य रथोपान्ते कीदृशः सोऽभवद्रणः ॥ १ ॥

Segmented

धृतराष्ट्र उवाच यौ तौ कर्णः च भीमः च सम्प्रयुद्धौ महा-बलौ अर्जुनस्य रथ-उपान्ते कीदृशः सो ऽभवद् रणः

Analysis

Word Lemma Parse
धृतराष्ट्र धृतराष्ट्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
यौ यद् pos=n,g=m,c=1,n=d
तौ तद् pos=n,g=m,c=1,n=d
कर्णः कर्ण pos=n,g=m,c=1,n=s
pos=i
भीमः भीम pos=n,g=m,c=1,n=s
pos=i
सम्प्रयुद्धौ सम्प्रयुध् pos=va,g=m,c=1,n=d,f=part
महा महत् pos=a,comp=y
बलौ बल pos=n,g=m,c=1,n=d
अर्जुनस्य अर्जुन pos=n,g=m,c=6,n=s
रथ रथ pos=n,comp=y
उपान्ते उपान्त pos=n,g=n,c=7,n=s
कीदृशः कीदृश pos=a,g=m,c=1,n=s
सो तद् pos=n,g=m,c=1,n=s
ऽभवद् भू pos=v,p=3,n=s,l=lan
रणः रण pos=n,g=m,c=1,n=s