Original

तस्य तल्लाघवं दृष्ट्वा प्रहसन्द्विजसत्तमः ।प्रेषयामास विशिखानष्टौ संनतपर्वणः ॥ ९ ॥

Segmented

तस्य तल् लाघवम् दृष्ट्वा प्रहसन् द्विजसत्तमः प्रेषयामास विशिखान् अष्टौ संनत-पर्वन्

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
तल् तद् pos=n,g=n,c=2,n=s
लाघवम् लाघव pos=n,g=n,c=2,n=s
दृष्ट्वा दृश् pos=vi
प्रहसन् प्रहस् pos=va,g=m,c=1,n=s,f=part
द्विजसत्तमः द्विजसत्तम pos=n,g=m,c=1,n=s
प्रेषयामास प्रेषय् pos=v,p=3,n=s,l=lit
विशिखान् विशिख pos=n,g=m,c=2,n=p
अष्टौ अष्टन् pos=n,g=m,c=2,n=p
संनत संनम् pos=va,comp=y,f=part
पर्वन् पर्वन् pos=n,g=m,c=2,n=p