Original

शतशः शेरते भूमौ निकृत्ता गोवृषा इव ।रुधिरेण परीताङ्गाः श्वसृगालादनीकृताः ॥ ७३ ॥

Segmented

शतशः शेरते भूमौ निकृत्ता गो वृषाः इव रुधिरेण परीत-अङ्गाः

Analysis

Word Lemma Parse
शतशः शतशस् pos=i
शेरते शी pos=v,p=3,n=p,l=lat
भूमौ भूमि pos=n,g=f,c=7,n=s
निकृत्ता निकृत् pos=va,g=m,c=1,n=p,f=part
गो गो pos=i
वृषाः वृष pos=n,g=m,c=1,n=p
इव इव pos=i
रुधिरेण रुधिर pos=n,g=n,c=3,n=s
परीत परी pos=va,comp=y,f=part
अङ्गाः अङ्ग pos=n,g=m,c=1,n=p