Original

कृच्छ्रान्दुर्योधनो लोकान्पापः प्राप्स्यति दुर्मतिः ।यस्य लोभाद्विनिहताः समरे क्षत्रियर्षभाः ॥ ७२ ॥

Segmented

कृच्छ्रान् दुर्योधनो लोकान् पापः प्राप्स्यति दुर्मतिः यस्य लोभाद् विनिहताः समरे क्षत्रिय-ऋषभाः

Analysis

Word Lemma Parse
कृच्छ्रान् कृच्छ्र pos=a,g=m,c=2,n=p
दुर्योधनो दुर्योधन pos=n,g=m,c=1,n=s
लोकान् लोक pos=n,g=m,c=2,n=p
पापः पाप pos=a,g=m,c=1,n=s
प्राप्स्यति प्राप् pos=v,p=3,n=s,l=lrt
दुर्मतिः दुर्मति pos=a,g=m,c=1,n=s
यस्य यद् pos=n,g=m,c=6,n=s
लोभाद् लोभ pos=n,g=m,c=5,n=s
विनिहताः विनिहन् pos=va,g=m,c=1,n=p,f=part
समरे समर pos=n,g=m,c=7,n=s
क्षत्रिय क्षत्रिय pos=n,comp=y
ऋषभाः ऋषभ pos=n,g=m,c=1,n=p