Original

ततोऽब्रवीन्महाराज द्रुपदो बुद्धिमान्नृप ।लुब्धोऽयं क्षत्रियान्हन्ति व्याघ्रः क्षुद्रमृगानिव ॥ ७१ ॥

Segmented

ततो अब्रवीत् महा-राज द्रुपदो बुद्धिमान् नृप लुब्धो ऽयम् क्षत्रियान् हन्ति व्याघ्रः क्षुद्र-मृगान् इव

Analysis

Word Lemma Parse
ततो ततस् pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
द्रुपदो द्रुपद pos=n,g=m,c=1,n=s
बुद्धिमान् बुद्धिमत् pos=a,g=m,c=1,n=s
नृप नृप pos=n,g=m,c=8,n=s
लुब्धो लुभ् pos=va,g=m,c=1,n=s,f=part
ऽयम् इदम् pos=n,g=m,c=1,n=s
क्षत्रियान् क्षत्रिय pos=n,g=m,c=2,n=p
हन्ति हन् pos=v,p=3,n=s,l=lat
व्याघ्रः व्याघ्र pos=n,g=m,c=1,n=s
क्षुद्र क्षुद्र pos=a,comp=y
मृगान् मृग pos=n,g=m,c=2,n=p
इव इव pos=i