Original

तान्समेतान्रणे शूरांश्चेदिपाञ्चालसृञ्जयान् ।समन्ताद्द्रावयन्द्रोणो बह्वशोभत मारिष ॥ ६८ ॥

Segmented

तान् समेतान् रणे शूरान् चेदि-पाञ्चाल-सृञ्जयान् समन्ताद् द्रावयन् द्रोणो बहु अशोभत मारिष

Analysis

Word Lemma Parse
तान् तद् pos=n,g=m,c=2,n=p
समेतान् समे pos=va,g=m,c=2,n=p,f=part
रणे रण pos=n,g=m,c=7,n=s
शूरान् शूर pos=n,g=m,c=2,n=p
चेदि चेदि pos=n,comp=y
पाञ्चाल पाञ्चाल pos=n,comp=y
सृञ्जयान् सृञ्जय pos=n,g=m,c=2,n=p
समन्ताद् समन्तात् pos=i
द्रावयन् द्रावय् pos=va,g=m,c=1,n=s,f=part
द्रोणो द्रोण pos=n,g=m,c=1,n=s
बहु बहु pos=a,g=n,c=2,n=s
अशोभत शुभ् pos=v,p=3,n=s,l=lan
मारिष मारिष pos=n,g=m,c=8,n=s