Original

तस्य सूते हते तेऽश्वा रथमादाय विद्रुताः ।समरे शरसंवीता भारद्वाजेन मारिष ॥ ६६ ॥

Segmented

तस्य सूते हते ते ऽश्वा रथम् आदाय विद्रुताः समरे शर-संवीताः भारद्वाजेन मारिष

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
सूते सूत pos=n,g=m,c=7,n=s
हते हन् pos=va,g=m,c=7,n=s,f=part
ते तद् pos=n,g=m,c=1,n=p
ऽश्वा अश्व pos=n,g=m,c=1,n=p
रथम् रथ pos=n,g=m,c=2,n=s
आदाय आदा pos=vi
विद्रुताः विद्रु pos=va,g=m,c=1,n=p,f=part
समरे समर pos=n,g=n,c=7,n=s
शर शर pos=n,comp=y
संवीताः संव्ये pos=va,g=m,c=1,n=p,f=part
भारद्वाजेन भारद्वाज pos=n,g=m,c=3,n=s
मारिष मारिष pos=n,g=m,c=8,n=s