Original

तस्याचार्यः षोडशभिरविध्यद्दक्षिणं भुजम् ।ध्वजं षोडशभिर्बाणैर्यन्तारं चास्य सप्तभिः ॥ ६५ ॥

Segmented

तस्य आचार्यः षोडशभिः अविध्यद् दक्षिणम् भुजम् ध्वजम् षोडशभिः बाणैः यन्तारम् च अस्य सप्तभिः

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
आचार्यः आचार्य pos=n,g=m,c=1,n=s
षोडशभिः षोडशन् pos=a,g=m,c=3,n=p
अविध्यद् व्यध् pos=v,p=3,n=s,l=lan
दक्षिणम् दक्षिण pos=a,g=m,c=2,n=s
भुजम् भुज pos=n,g=m,c=2,n=s
ध्वजम् ध्वज pos=n,g=m,c=2,n=s
षोडशभिः षोडशन् pos=a,g=m,c=3,n=p
बाणैः बाण pos=n,g=m,c=3,n=p
यन्तारम् यन्तृ pos=n,g=m,c=2,n=s
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
सप्तभिः सप्तन् pos=n,g=m,c=3,n=p