Original

स द्रोणं दशभिर्बाणैः प्रत्यविध्यत्स्तनान्तरे ।चतुर्भिः सारथिं चास्य चतुर्भिश्चतुरो हयान् ॥ ६४ ॥

Segmented

स द्रोणम् दशभिः बाणैः प्रत्यविध्यत् स्तनान्तरे चतुर्भिः सारथिम् च अस्य चतुर्भिः चतुरः हयान्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
द्रोणम् द्रोण pos=n,g=m,c=2,n=s
दशभिः दशन् pos=n,g=m,c=3,n=p
बाणैः बाण pos=n,g=m,c=3,n=p
प्रत्यविध्यत् प्रतिव्यध् pos=v,p=3,n=s,l=lan
स्तनान्तरे स्तनान्तर pos=n,g=n,c=7,n=s
चतुर्भिः चतुर् pos=n,g=m,c=3,n=p
सारथिम् सारथि pos=n,g=m,c=2,n=s
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
चतुर्भिः चतुर् pos=n,g=m,c=3,n=p
चतुरः चतुर् pos=n,g=m,c=2,n=p
हयान् हय pos=n,g=m,c=2,n=p