Original

ततः सैन्यान्यकम्पन्त धृष्टद्युम्नसुते हते ।अथ द्रोणं समारोहच्चेकितानो महारथः ॥ ६३ ॥

Segmented

ततः सैन्यानि अकम्पन्त धृष्टद्युम्न-सुते हते अथ द्रोणम् समारोहत् चेकितानः महा-रथः

Analysis

Word Lemma Parse
ततः ततस् pos=i
सैन्यानि सैन्य pos=n,g=n,c=1,n=p
अकम्पन्त कम्प् pos=v,p=3,n=p,l=lan
धृष्टद्युम्न धृष्टद्युम्न pos=n,comp=y
सुते सुत pos=n,g=m,c=7,n=s
हते हन् pos=va,g=m,c=7,n=s,f=part
अथ अथ pos=i
द्रोणम् द्रोण pos=n,g=m,c=2,n=s
समारोहत् समारुह् pos=v,p=3,n=s,l=lan
चेकितानः चेकितान pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s